Rig Veda

Progress:62.2%

यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्री॑: श॒रद॒श्चत॑स्रः । घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥ यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः । घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥

sanskrit

When changed in form I wandered among mortals. I dwelt (with them) four delightful years. I ate oncea day a small quantity of butter; satisfied with that I now depart.

english translation

yadvirU॒pAca॑raM॒ martye॒Svava॑saM॒ rAtrI॑: za॒rada॒zcata॑sraH | ghR॒tasya॑ sto॒kaM sa॒kRdahna॑ AznAM॒ tAde॒vedaM tA॑tRpA॒NA ca॑rAmi || yadvirUpAcaraM martyeSvavasaM rAtrIH zaradazcatasraH | ghRtasya stokaM sakRdahna AznAM tAdevedaM tAtRpANA carAmi ||

hk transliteration

अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥ अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥

sanskrit

(Purūravā). I, Vasiṣṭha, bring under subjection Ūrvaśī who fills the firmament (with lustre) andmeasures out the rain. May (Purūravā), the bestower of the auspicious rite, abide near you; come back-- my heart is burning.

english translation

a॒nta॒ri॒kSa॒prAM raja॑so vi॒mAnI॒mupa॑ zikSAmyu॒rvazIM॒ vasi॑SThaH | upa॑ tvA rA॒tiH su॑kR॒tasya॒ tiSThA॒nni va॑rtasva॒ hRda॑yaM tapyate me || antarikSaprAM rajaso vimAnImupa zikSAmyurvazIM vasiSThaH | upa tvA rAtiH sukRtasya tiSThAnni vartasva hRdayaM tapyate me ||

hk transliteration

इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः । प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥ इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः । प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥

sanskrit

(Ūrvaśī). These gods said to you, Aiḷa, since you are indeed subject to death, let your progenypropitiate your gods with oblations, you shall rejoice (with me) in heaven.

english translation

iti॑ tvA de॒vA i॒ma A॑huraiLa॒ yathe॑me॒tadbhava॑si mR॒tyuba॑ndhuH | pra॒jA te॑ de॒vAnha॒viSA॑ yajAti sva॒rga u॒ tvamapi॑ mAdayAse || iti tvA devA ima AhuraiLa yathemetadbhavasi mRtyubandhuH | prajA te devAnhaviSA yajAti svarga u tvamapi mAdayAse ||

hk transliteration