Rig Veda

Progress:60.7%

ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि । वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥ एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि । वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥

sanskrit

They speak, they received into their mouth the sweet (Soma), they roar (like the eaters of flesh) overthe roasted meat; chewing the branch of the purplle tree, the voracious bulls have bellowed.

english translation

e॒te va॑da॒ntyavi॑danna॒nA madhu॒ nyU॑Gkhayante॒ adhi॑ pa॒kva Ami॑Si | vR॒kSasya॒ zAkhA॑maru॒Nasya॒ bapsa॑ta॒ste sUbha॑rvA vRSa॒bhAH prema॑rAviSuH || ete vadantyavidannanA madhu nyUGkhayante adhi pakva AmiSi | vRkSasya zAkhAmaruNasya bapsataste sUbharvA vRSabhAH premarAviSuH ||

hk transliteration