Rig Veda

Progress:60.1%

कृ॒धी नो॒ अह्र॑यो देव सवित॒: स च॑ स्तुषे म॒घोना॑म् । स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥ कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥

sanskrit

Make us, divine Savitā, free from shame; you are praised (by the priests) of the opulent; may Indra,accompanied by the bearers (of water), unite the strength of us men here, like the chariot-wheel and reins.

english translation

kR॒dhI no॒ ahra॑yo deva savita॒: sa ca॑ stuSe ma॒ghonA॑m | sa॒ho na॒ indro॒ vahni॑bhi॒rnye॑SAM carSaNI॒nAM ca॒kraM ra॒zmiM na yo॑yuve || kRdhI no ahrayo deva savitaH sa ca stuSe maghonAm | saho na indro vahnibhirnyeSAM carSaNInAM cakraM razmiM na yoyuve ||

hk transliteration