Rig Veda

Progress:60.1%

ऋ॒भुॠ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ । दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥ ऋभुॠभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना । दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥

sanskrit

The mighty (Indra) is resplendent (through the sacrifice), the joy of the worshipper is resplendent;vigorous are the two horses of you rapidly approaching, whose hymn is unassailable (by the rākṣasas); (this)sacrifice is apart, not human.

english translation

R॒bhuRR॑bhu॒kSA R॒bhurvi॑dha॒to mada॒ A te॒ harI॑ jUjuvA॒nasya॑ vA॒jinA॑ | du॒STaraM॒ yasya॒ sAma॑ ci॒dRdha॑gya॒jJo na mAnu॑SaH || RbhuRRbhukSA Rbhurvidhato mada A te harI jUjuvAnasya vAjinA | duSTaraM yasya sAma cidRdhagyajJo na mAnuSaH ||

hk transliteration