Rig Veda

Progress:60.0%

उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् । म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥ उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम् । महः स राय एषतेऽति धन्वेव दुरिता ॥

sanskrit

And may the divine Aśvins, the lords of pure (water), and Mitra and Varuṇa protect us with theirbodies; he (whom they protect) acquires ample riches, (and passes) through misfortunes as (a traveller through) a desert.

english translation

u॒ta no॑ de॒vAva॒zvinA॑ zu॒bhaspatI॒ dhAma॑bhirmi॒trAvaru॑NA uruSyatAm | ma॒haH sa rA॒ya eSa॒te'ti॒ dhanve॑va duri॒tA || uta no devAvazvinA zubhaspatI dhAmabhirmitrAvaruNA uruSyatAm | mahaH sa rAya eSate'ti dhanveva duritA ||

hk transliteration

उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भग॑: । ऋ॒भुर्वाज॑ ऋभुक्षण॒: परि॑ज्मा विश्ववेदसः ॥ उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः । ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥

sanskrit

And may the Rudras, the Aśvins, make us happy, (may) the universal gods, the lord of chariots,Bhaga, Ṛbhu, Vāja, Ribhukṣaṇa, the circumambient (Vāyu) and the omniscient (deities make us happy).

english translation

u॒ta no॑ ru॒drA ci॑nmRLatAma॒zvinA॒ vizve॑ de॒vAso॒ ratha॒spati॒rbhaga॑: | R॒bhurvAja॑ RbhukSaNa॒: pari॑jmA vizvavedasaH || uta no rudrA cinmRLatAmazvinA vizve devAso rathaspatirbhagaH | RbhurvAja RbhukSaNaH parijmA vizvavedasaH ||

hk transliteration

ऋ॒भुॠ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ । दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥ ऋभुॠभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना । दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥

sanskrit

The mighty (Indra) is resplendent (through the sacrifice), the joy of the worshipper is resplendent;vigorous are the two horses of you rapidly approaching, whose hymn is unassailable (by the rākṣasas); (this)sacrifice is apart, not human.

english translation

R॒bhuRR॑bhu॒kSA R॒bhurvi॑dha॒to mada॒ A te॒ harI॑ jUjuvA॒nasya॑ vA॒jinA॑ | du॒STaraM॒ yasya॒ sAma॑ ci॒dRdha॑gya॒jJo na mAnu॑SaH || RbhuRRbhukSA Rbhurvidhato mada A te harI jUjuvAnasya vAjinA | duSTaraM yasya sAma cidRdhagyajJo na mAnuSaH ||

hk transliteration

कृ॒धी नो॒ अह्र॑यो देव सवित॒: स च॑ स्तुषे म॒घोना॑म् । स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥ कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥

sanskrit

Make us, divine Savitā, free from shame; you are praised (by the priests) of the opulent; may Indra,accompanied by the bearers (of water), unite the strength of us men here, like the chariot-wheel and reins.

english translation

kR॒dhI no॒ ahra॑yo deva savita॒: sa ca॑ stuSe ma॒ghonA॑m | sa॒ho na॒ indro॒ vahni॑bhi॒rnye॑SAM carSaNI॒nAM ca॒kraM ra॒zmiM na yo॑yuve || kRdhI no ahrayo deva savitaH sa ca stuSe maghonAm | saho na indro vahnibhirnyeSAM carSaNInAM cakraM razmiM na yoyuve ||

hk transliteration

ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रव॑: । पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥ ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः । पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥

sanskrit

Heaven and earth, grant to these our sons great renown, extending over all mankind; grantsustenance for the acquisition of strength, sustenance together with wealth for the overthrow (of enemies).

english translation

aiSu॑ dyAvApRthivI dhAtaM ma॒hada॒sme vI॒reSu॑ vi॒zvaca॑rSaNi॒ zrava॑: | pR॒kSaM vAja॑sya sA॒taye॑ pR॒kSaM rA॒yota tu॒rvaNe॑ || aiSu dyAvApRthivI dhAtaM mahadasme vIreSu vizvacarSaNi zravaH | pRkSaM vAjasya sAtaye pRkSaM rAyota turvaNe ||

hk transliteration