Rig Veda

Progress:60.3%

ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये । सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥ एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये । सदा पाह्यभिष्टये मेदतां वेदता वसो ॥

sanskrit

Mighty Indra, do you, who are well affected towards us, ever protect this worshipper wherever he maybe, so that he may attain his desire; instruct me, Vasu, by your wisdom.

english translation

e॒taM zaMsa॑mindrAsma॒yuSTvaM kUci॒tsantaM॑ sahasAvanna॒bhiSTa॑ye | sadA॑ pAhya॒bhiSTa॑ye me॒datAM॑ ve॒datA॑ vaso || etaM zaMsamindrAsmayuSTvaM kUcitsantaM sahasAvannabhiSTaye | sadA pAhyabhiSTaye medatAM vedatA vaso ||

hk transliteration

ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् । सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ॥ एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् । संवननं नाश्व्यं तष्टेवानपच्युतम् ॥

sanskrit

May (the priests) strengthen this my hymn, the destroyer of the enemies (of the gods), of brilliant pathlike, the rays in the sun, as the carpenter (sends forth) the upright car.

english translation

e॒taM me॒ stomaM॑ ta॒nA na sUrye॑ dyu॒tadyA॑mAnaM vAvRdhanta nR॒NAm | saM॒vana॑naM॒ nAzvyaM॒ taSTe॒vAna॑pacyutam || etaM me stomaM tanA na sUrye dyutadyAmAnaM vAvRdhanta nRNAm | saMvananaM nAzvyaM taSTevAnapacyutam ||

hk transliteration

वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ । ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ॥ वावर्त येषां राया युक्तैषां हिरण्ययी । नेमधिता न पौंस्या वृथेव विष्टान्ता ॥

sanskrit

Those whose (praise) arrives, accompanied by wealth, of them it is (as) a golden (ornament), likemanly powers in battle reaching the conclusion as it were, without an effort.

english translation

vA॒varta॒ yeSAM॑ rA॒yA yu॒ktaiSAM॑ hira॒NyayI॑ | ne॒madhi॑tA॒ na pauMsyA॒ vRthe॑va vi॒STAntA॑ || vAvarta yeSAM rAyA yuktaiSAM hiraNyayI | nemadhitA na pauMsyA vRtheva viSTAntA ||

hk transliteration

प्र तद्दु॒:शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु । ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥ प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु । ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥

sanskrit

This I proclaim in the presence of Duśīma, Pṛthavāna, Vena, the mighty Rāma, and (other)opulent (princes); those who (come), having yoked five hundred (chariots), their affection for us is renowned on the road.

english translation

pra taddu॒:zIme॒ pRtha॑vAne ve॒ne pra rA॒me vo॑ca॒masu॑re ma॒ghava॑tsu | ye yu॒ktvAya॒ paJca॑ za॒tAsma॒yu pa॒thA vi॒zrAvye॑SAm || pra tadduHzIme pRthavAne vene pra rAme vocamasure maghavatsu | ye yuktvAya paJca zatAsmayu pathA vizrAvyeSAm ||

hk transliteration

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्व॑: स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥ अधीन्न्वत्र सप्ततिं च सप्त च । सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥

sanskrit

Strongest of them Tānva promptly demanded seven and seventy (cows), Pārthya demandedall three names may refer to the same person.

english translation

adhInnvatra॑ sapta॒tiM ca॑ sa॒pta ca॑ | sa॒dyo di॑diSTa॒ tAnva॑: sa॒dyo di॑diSTa pA॒rthyaH sa॒dyo di॑diSTa mAya॒vaH || adhInnvatra saptatiM ca sapta ca | sadyo didiSTa tAnvaH sadyo didiSTa pArthyaH sadyo didiSTa mAyavaH ||

hk transliteration