Rig Veda

Progress:59.2%

सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयत॒ज तवी॑यसः । भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥ सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयते तवीयसः । भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरिः स्तन्नबाधितः ॥

sanskrit

The sun urging his steeds (in obedience to) his (commands) delights (in his presence); every (god) isin fear of the powerful Indra; from the belly of the formidable sighing showerer (of benefits) the all-enduring irresistible (deity) thunders day by day.

english translation

sUra॑zci॒dA ha॒rito॑ asya rIrama॒dindrA॒dA kazci॑dbhayata॒ja tavI॑yasaH | bhI॒masya॒ vRSNo॑ ja॒TharA॑dabhi॒zvaso॑ di॒vedi॑ve॒ sahu॑riH sta॒nnabA॑dhitaH || sUrazcidA harito asya rIramadindrAdA kazcidbhayate tavIyasaH | bhImasya vRSNo jaTharAdabhizvaso divedive sahuriH stannabAdhitaH ||

hk transliteration