Rig Veda

Progress:58.9%

इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् । अ॒क्तुं न य॒ह्वमु॒षस॑: पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥ इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् । अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥

sanskrit

Both (men and gods) have made Agni the speedy protector, the upholder of duty, the accomplisher ofthe sacrifice; they have recourse to him (who is) vast as the sun, the precursor of the dawn, the son of the brilliant (Vāyu).

english translation

i॒mama॑Jja॒spAmu॒bhaye॑ akRNvata dha॒rmANa॑ma॒gniM vi॒datha॑sya॒ sAdha॑nam | a॒ktuM na ya॒hvamu॒Sasa॑: pu॒rohi॑taM॒ tanU॒napA॑tamaru॒Sasya॑ niMsate || imamaJjaspAmubhaye akRNvata dharmANamagniM vidathasya sAdhanam | aktuM na yahvamuSasaH purohitaM tanUnapAtamaruSasya niMsate ||

hk transliteration