Rig Veda

Progress:57.1%

स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥

sanskrit

Puruṣa, who has a thousand heads, a thousand eyes, a thousand feet, investing the earth in alldirections, exceeds (it by a space) measuring ten fingers.

english translation

sa॒hasra॑zIrSA॒ puru॑SaH sahasrA॒kSaH sa॒hasra॑pAt | sa bhUmiM॑ vi॒zvato॑ vR॒tvAtya॑tiSThaddazAGgu॒lam || sahasrazIrSA puruSaH sahasrAkSaH sahasrapAt | sa bhUmiM vizvato vRtvAtyatiSThaddazAGgulam ||

hk transliteration

पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥

sanskrit

Puruṣa is verily all this (visible world), all that is, and all that is to be; he is also the lord of immortality;for he mounts beyond (his own condition) for the food (of living beings).

english translation

puru॑Sa e॒vedaM sarvaM॒ yadbhU॒taM yacca॒ bhavya॑m | u॒tAmR॑ta॒tvasyezA॑no॒ yadanne॑nAti॒roha॑ti || puruSa evedaM sarvaM yadbhUtaM yacca bhavyam | utAmRtatvasyezAno yadannenAtirohati ||

hk transliteration

ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

sanskrit

Such is his greatness; and Puruṣa is greater even than this; all beings are one-fourth of him; his otherthree-fourths, (being) immortal, (abide) in heaven.

english translation

e॒tAvA॑nasya mahi॒mAto॒ jyAyA~॑zca॒ pUru॑SaH | pAdo॑'sya॒ vizvA॑ bhU॒tAni॑ tri॒pAda॑syA॒mRtaM॑ di॒vi || etAvAnasya mahimAto jyAyA~zca pUruSaH | pAdo'sya vizvA bhUtAni tripAdasyAmRtaM divi ||

hk transliteration

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒: पादो॑ऽस्ये॒हाभ॑व॒त्पुन॑: । ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥

sanskrit

Three-fourths of Puruṣa ascended; the other fourth that remained in this world proceeds repeatedly,and, diversified in various forms, went to all animate and in animate creation.

english translation

tri॒pAdU॒rdhva udai॒tpuru॑Sa॒: pAdo॑'sye॒hAbha॑va॒tpuna॑: | tato॒ viSva॒Gvya॑krAmatsAzanAnaza॒ne a॒bhi || tripAdUrdhva udaitpuruSaH pAdo'syehAbhavatpunaH | tato viSvaGvyakrAmatsAzanAnazane abhi ||

hk transliteration

तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ तस्माद्विराळजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥

sanskrit

From him was born Virāt. and from Virāt. Puruṣa; he, as soon as born, became manifested, andafterwards (created) the earth (and) then corporeal forms.

english translation

tasmA॑dvi॒rALa॑jAyata vi॒rAjo॒ adhi॒ pUru॑SaH | sa jA॒to atya॑ricyata pa॒zcAdbhUmi॒matho॑ pu॒raH || tasmAdvirALajAyata virAjo adhi pUruSaH | sa jAto atyaricyata pazcAdbhUmimatho puraH ||

hk transliteration