Rig Veda

Progress:51.5%

गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथास॑: । भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥ गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥

sanskrit

I take your hand for good fortune, that you may attain old age with me as your husband; the godsBhaga, Aryaman, Savitā, Purandhi have given you to me, that I may be the master of a household.

english translation

gR॒bhNAmi॑ te saubhaga॒tvAya॒ hastaM॒ mayA॒ patyA॑ ja॒rada॑STi॒ryathAsa॑: | bhago॑ arya॒mA sa॑vi॒tA puraM॑dhi॒rmahyaM॑ tvAdu॒rgArha॑patyAya de॒vAH || gRbhNAmi te saubhagatvAya hastaM mayA patyA jaradaSTiryathAsaH | bhago aryamA savitA puraMdhirmahyaM tvAdurgArhapatyAya devAH ||

hk transliteration

तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्त॑: प्र॒हरा॑म॒ शेप॑म् ॥ तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥

sanskrit

Pūṣan, inspire her who is most auspicious, in whom men may now seed, who most affectionate maybe devoted to us, and in whom animated by desire we may beget progeny.

english translation

tAM pU॑SaJchi॒vata॑mA॒mera॑yasva॒ yasyAM॒ bIjaM॑ manu॒SyA॒3॒॑ vapa॑nti | yA na॑ U॒rU u॑za॒tI vi॒zrayA॑te॒ yasyA॑mu॒zanta॑: pra॒harA॑ma॒ zepa॑m || tAM pUSaJchivatamAmerayasva yasyAM bIjaM manuSyA vapanti | yA na UrU uzatI vizrayAte yasyAmuzantaH praharAma zepam ||

hk transliteration

तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह । पुन॒: पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥ तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥

sanskrit

(The Gandharvas) gave Sūrya to you, Agni, with her bridal ornaments; do you, Agni, give (us)husbands our wife back again with male offspring.

english translation

tubhya॒magre॒ parya॑vahantsU॒ryAM va॑ha॒tunA॑ sa॒ha | puna॒: pati॑bhyo jA॒yAM dA a॑gne pra॒jayA॑ sa॒ha || tubhyamagre paryavahantsUryAM vahatunA saha | punaH patibhyo jAyAM dA agne prajayA saha ||

hk transliteration

पुन॒: पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रद॑: श॒तम् ॥ पुनः पत्नीमग्निरदादायुषा सह वर्चसा । दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥

sanskrit

Agni gave the wife back again with life and splendour; may he who is her husband enjoying long lifelive a hundred years.

english translation

puna॒: patnI॑ma॒gnira॑dA॒dAyu॑SA sa॒ha varca॑sA | dI॒rghAyu॑rasyA॒ yaH pati॒rjIvA॑ti za॒rada॑: za॒tam || punaH patnImagniradAdAyuSA saha varcasA | dIrghAyurasyA yaH patirjIvAti zaradaH zatam ||

hk transliteration

सोम॑: प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥ सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥

sanskrit

Soma first obtained the bride; the Gandharva obtained her next. Agni was your third husband; yourfourth (husband) is born of man.

english translation

soma॑: pratha॒mo vi॑vide gandha॒rvo vi॑vida॒ utta॑raH | tR॒tIyo॑ a॒gniSTe॒ pati॑stu॒rIya॑ste manuSya॒jAH || somaH prathamo vivide gandharvo vivida uttaraH | tRtIyo agniSTe patisturIyaste manuSyajAH ||

hk transliteration