Rig Veda

Progress:48.7%

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥

sanskrit

He who worships you, Manyu, the thunderbolt, the destroyer (of enemies), enjoys all might andstrength, combined; may we oversome the Dāsa and the Ārya with you for our ally, invigorating, strong and vigorous.

english translation

yaste॑ ma॒nyo'vi॑dhadvajra sAyaka॒ saha॒ oja॑: puSyati॒ vizva॑mAnu॒Sak | sA॒hyAma॒ dAsa॒mAryaM॒ tvayA॑ yu॒jA saha॑skRtena॒ saha॑sA॒ saha॑svatA || yaste manyo'vidhadvajra sAyaka saha ojaH puSyati vizvamAnuSak | sAhyAma dAsamAryaM tvayA yujA sahaskRtena sahasA sahasvatA ||

hk transliteration

म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषा॑: ॥ मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥

sanskrit

Manyu is Indra; Manyu verily was a god; Manyu is the sacrificing priest (Agni), the omniscient Varuṇa;the people who are of human descent, praise Manyu; protect us, Manyu, well pleased along with Tapas.

english translation

ma॒nyurindro॑ ma॒nyure॒vAsa॑ de॒vo ma॒nyurhotA॒ varu॑No jA॒tave॑dAH | ma॒nyuM viza॑ ILate॒ mAnu॑SI॒ryAH pA॒hi no॑ manyo॒ tapa॑sA sa॒joSA॑: || manyurindro manyurevAsa devo manyurhotA varuNo jAtavedAH | manyuM viza ILate mAnuSIryAH pAhi no manyo tapasA sajoSAH ||

hk transliteration

अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं न॑: ॥ अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् । अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥

sanskrit

Come to us Manyuu, who are the strongest of the strong; with Tapas as your ally overthrow ourenemies; do you who are the slayer of enemies, the slayer of adversaries, the slayer of foes, bring to us all riches.

english translation

a॒bhI॑hi manyo ta॒vasa॒stavI॑yA॒ntapa॑sA yu॒jA vi ja॑hi॒ zatrU॑n | a॒mi॒tra॒hA vR॑tra॒hA da॑syu॒hA ca॒ vizvA॒ vasU॒nyA bha॑rA॒ tvaM na॑: || abhIhi manyo tavasastavIyAntapasA yujA vi jahi zatrUn | amitrahA vRtrahA dasyuhA ca vizvA vasUnyA bharA tvaM naH ||

hk transliteration

त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः । वि॒श्वच॑र्षणि॒: सहु॑रि॒: सहा॑वान॒स्मास्वोज॒: पृत॑नासु धेहि ॥ त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः । विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥

sanskrit

Do you, Manyu, who are possessed of over-powering strength, self- existent, irate, the overcomer ofenemies, the beholder of all, enduring, vigorous, grant us strength in battles.

english translation

tvaM hi ma॑nyo a॒bhibhU॑tyojAH svaya॒mbhUrbhAmo॑ abhimAtiSA॒haH | vi॒zvaca॑rSaNi॒: sahu॑ri॒: sahA॑vAna॒smAsvoja॒: pRta॑nAsu dhehi || tvaM hi manyo abhibhUtyojAH svayambhUrbhAmo abhimAtiSAhaH | vizvacarSaNiH sahuriH sahAvAnasmAsvojaH pRtanAsu dhehi ||

hk transliteration

अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः । तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥ अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥

sanskrit

Sage Manyu, taking no part in the worship of you, the powerful one, I have retreated (from before myfoes); worshipping not, I was angry with you; (yet) being (incorporated with) my body, approach me to give me strength.

english translation

a॒bhA॒gaH sannapa॒ pare॑to asmi॒ tava॒ kratvA॑ tavi॒Sasya॑ pracetaH | taM tvA॑ manyo akra॒turji॑hILA॒haM svA ta॒nUrba॑la॒deyA॑ya॒ mehi॑ || abhAgaH sannapa pareto asmi tava kratvA taviSasya pracetaH | taM tvA manyo akraturjihILAhaM svA tanUrbaladeyAya mehi ||

hk transliteration