Rig Veda

Progress:44.6%

सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथान॑: । ऋ॒ष्वैर॑गच्छ॒: सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ॥ सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः । ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ ॥

sanskrit

You have expelled the two of the same name, you have destroyed the Vṛtra as (he destroyed) the cartof the dawn; you advance with the mighty friends (the Maruts), who were eager (to slay the Vṛtra); youdemolished his precious limbs.

english translation

sanA॑mAnA ciddhvasayo॒ nya॑smA॒ avA॑ha॒nnindra॑ u॒Saso॒ yathAna॑: | R॒Svaira॑gaccha॒: sakhi॑bhi॒rnikA॑maiH sA॒kaM pra॑ti॒SThA hRdyA॑ jaghantha || sanAmAnA ciddhvasayo nyasmA avAhannindra uSaso yathAnaH | RSvairagacchaH sakhibhirnikAmaiH sAkaM pratiSThA hRdyA jaghantha ||

hk transliteration

त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् । त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ॥ त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायम् । त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान् ॥

sanskrit

You have slain the slave Namuci endeavouring (to disturb) the sacrifice, making his illusionspowerless against the Ṛṣi; you have made easy for Manu the paths to the gods, so as (to make) the ways straight.

english translation

tvaM ja॑ghantha॒ namu॑ciM makha॒syuM dAsaM॑ kRNvA॒na RSa॑ye॒ vimA॑yam | tvaM ca॑kartha॒ mana॑ve syo॒nAnpa॒tho de॑va॒trAJja॑seva॒ yAnA॑n || tvaM jaghantha namuciM makhasyuM dAsaM kRNvAna RSaye vimAyam | tvaM cakartha manave syonAnpatho devatrAJjaseva yAnAn ||

hk transliteration

त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इन्द्र दधिषे॒ गभ॑स्तौ । अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥ त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ ॥

sanskrit

You have filled these waters, you, Indra, who are the lord (of all) bear (the thunderbolt) in your hands;the gods glorify you (who are endowed) with strength; you have made the clouds with their roots upwards.

english translation

tvame॒tAni॑ papriSe॒ vi nAmezA॑na indra dadhiSe॒ gabha॑stau | anu॑ tvA de॒vAH zava॑sA madantyu॒pari॑budhnAnva॒nina॑zcakartha || tvametAni papriSe vi nAmezAna indra dadhiSe gabhastau | anu tvA devAH zavasA madantyuparibudhnAnvaninazcakartha ||

hk transliteration

च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् । पृ॒थि॒व्यामति॑षितं॒ यदूध॒: पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥ चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् । पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥

sanskrit

When his thunderbolt rode everywhere in the firmament, it also subjugated the water to him; the waterwhich is let loose upon the earth puts milk into cows and herbs.

english translation

ca॒kraM yada॑syA॒psvA niSa॑ttamu॒to tada॑smai॒ madhvicca॑cchadyAt | pR॒thi॒vyAmati॑SitaM॒ yadUdha॒: payo॒ goSvada॑dhA॒ oSa॑dhISu || cakraM yadasyApsvA niSattamuto tadasmai madhviccacchadyAt | pRthivyAmatiSitaM yadUdhaH payo goSvadadhA oSadhISu ||

hk transliteration

अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् । म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यत॑: प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥ अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् । मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥

sanskrit

Although (some) say he came from the horse (the sun), I know that he is the offspring of strength; hecame from wrath, he stands in the homes (of his enemies); Indra knows whence he was born.

english translation

azvA॑diyA॒yeti॒ yadvada॒ntyoja॑so jA॒tamu॒ta ma॑nya enam | ma॒nyori॑yAya ha॒rmyeSu॑ tasthau॒ yata॑: praja॒jJa indro॑ asya veda || azvAdiyAyeti yadvadantyojaso jAtamuta manya enam | manyoriyAya harmyeSu tasthau yataH prajajJa indro asya veda ||

hk transliteration