Rig Veda

Progress:43.4%

यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ॥ यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति । यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥

sanskrit

He who has abandoned the friend who knows the duty of a friend, in his speech there is not a particle(of sense); what he hears, he hears amiss; for he knows not the path of righteousness.

english translation

yasti॒tyAja॑ saci॒vidaM॒ sakhA॑yaM॒ na tasya॑ vA॒cyapi॑ bhA॒go a॑sti | yadIM॑ zR॒Notyala॑kaM zRNoti na॒hi pra॒veda॑ sukR॒tasya॒ panthA॑m || yastityAja sacividaM sakhAyaM na tasya vAcyapi bhAgo asti | yadIM zRNotyalakaM zRNoti nahi praveda sukRtasya panthAm ||

hk transliteration