Rig Veda

Progress:43.4%

उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु । अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥ उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु । अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥

sanskrit

They call one man firmly established in the friendship (of Speech), they do not exclude him from (thesociety of) the powerful (in knowledge); another wanders with an illusion that is barren, bearing Speech that is without fruit, without flowers.

english translation

u॒ta tvaM॑ sa॒khye sthi॒rapI॑tamAhu॒rnainaM॑ hinva॒ntyapi॒ vAji॑neSu | adhe॑nvA carati mA॒yayai॒Sa vAcaM॑ zuzru॒vA~ a॑pha॒lAma॑pu॒SpAm || uta tvaM sakhye sthirapItamAhurnainaM hinvantyapi vAjineSu | adhenvA carati mAyayaiSa vAcaM zuzruvA~ aphalAmapuSpAm ||

hk transliteration