Rig Veda

Progress:40.0%

धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रिय॑: । अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥ धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः । अग्निहोतार ऋतसापो अद्रुहोऽपो असृजन्ननु वृत्रतूर्ये ॥

sanskrit

The (gods) observing obligations endowed with vigour, developers of sacrifice, possessed ofabundant brightness, the defenders of sacrifices, having Agni for their priest, enjoying truth, unassailable, setfree the waters at the combat with the Vṛtra.

english translation

dhR॒tavra॑tAH kSa॒triyA॑ yajJani॒SkRto॑ bRhaddi॒vA a॑dhva॒rANA॑mabhi॒zriya॑: | a॒gniho॑tAra Rta॒sApo॑ a॒druho॒'po a॑sRja॒nnanu॑ vRtra॒tUrye॑ || dhRtavratAH kSatriyA yajJaniSkRto bRhaddivA adhvarANAmabhizriyaH | agnihotAra RtasApo adruho'po asRjannanu vRtratUrye ||

hk transliteration