Rig Veda

Progress:40.1%

ध॒र्तारो॑ दि॒व ऋ॒भव॑: सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः । आप॒ ओष॑धी॒: प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥ धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् ॥

sanskrit

May the upholders of the sky, the radiant with truth, the well-armed deities, Vāta and Parjanya, (theutterers) of the mighty thunder, the waters, the plural nts, amplify our praises; may the liberal Bhaga and Vājinscome to my invocation.

english translation

dha॒rtAro॑ di॒va R॒bhava॑: su॒hastA॑ vAtAparja॒nyA ma॑hi॒Sasya॑ tanya॒toH | Apa॒ oSa॑dhI॒: pra ti॑rantu no॒ giro॒ bhago॑ rA॒tirvA॒jino॑ yantu me॒ hava॑m || dhartAro diva RbhavaH suhastA vAtAparjanyA mahiSasya tanyatoH | Apa oSadhIH pra tirantu no giro bhago rAtirvAjino yantu me havam ||

hk transliteration