Rig Veda

Progress:39.1%

दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते । द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥ दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते । द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥

sanskrit

Pervading heaven (with their radiance), having Agni as their tongue, the augmenters of sacrifice,(these deities) sit contemplating the plural ce of sacrifice; sustaining heaven they have produced the waters by theirpower; having genitive rated sacrifice, they have decorated their persons (with it).

english translation

di॒vakSa॑so agniji॒hvA R॑tA॒vRdha॑ R॒tasya॒ yoniM॑ vimR॒zanta॑ Asate | dyAM ska॑bhi॒tvya1॒॑pa A ca॑kru॒roja॑sA ya॒jJaM ja॑ni॒tvI ta॒nvI॒3॒॑ ni mA॑mRjuH || divakSaso agnijihvA RtAvRdha Rtasya yoniM vimRzanta Asate | dyAM skabhitvyapa A cakrurojasA yajJaM janitvI tanvI ni mAmRjuH ||

hk transliteration