Rig Veda

Progress:31.5%

दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑: पु॒त्रान्म॑घवन्तित्विषा॒णः ॥ दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै । उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥

sanskrit

Your form held secret (by men) with averted faces, is far from here; when (heaven and earth) alarmed,called upon you for the sustenance (of the world), then you did fix in their proximity the heaven and earth,illumining, Maghavat, the sons, of (your) brother.

english translation

dU॒re tannAma॒ guhyaM॑ parA॒cairyattvA॑ bhI॒te ahva॑yetAM vayo॒dhai | uda॑stabhnAH pRthi॒vIM dyAma॒bhIke॒ bhrAtu॑: pu॒trAnma॑ghavantitviSA॒NaH || dUre tannAma guhyaM parAcairyattvA bhIte ahvayetAM vayodhai | udastabhnAH pRthivIM dyAmabhIke bhrAtuH putrAnmaghavantitviSANaH ||

hk transliteration

म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् । प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥ महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् । प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥

sanskrit

That mighty mysterious form, desired of many, wherewith you have engendered the past, and(engender) the future, the ancient manifested light, the beloved of Indra, into which the five (orders of beings)delighted enter.

english translation

ma॒hattannAma॒ guhyaM॑ puru॒spRgyena॑ bhU॒taM ja॒nayo॒ yena॒ bhavya॑m | pra॒tnaM jA॒taM jyoti॒ryada॑sya pri॒yaM pri॒yAH sama॑vizanta॒ paJca॑ || mahattannAma guhyaM puruspRgyena bhUtaM janayo yena bhavyam | pratnaM jAtaM jyotiryadasya priyaM priyAH samavizanta paJca ||

hk transliteration

आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त । चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥ आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ऋतुशः सप्तसप्त । चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥

sanskrit

He has filled heaven and earth (with his ethereal form) as well as the mid-heaven; he contemplates invarious aspects the five orders of beings, the classes of seven in their seasons, with the thirty-four (deities),(endowed) with light of like nature, and with various functions.

english translation

A roda॑sI apRNA॒dota madhyaM॒ paJca॑ de॒vA~ R॑tu॒zaH sa॒ptasa॑pta | catu॑striMzatA puru॒dhA vi ca॑STe॒ sarU॑peNa॒ jyoti॑SA॒ vivra॑tena || A rodasI apRNAdota madhyaM paJca devA~ RtuzaH saptasapta | catustriMzatA purudhA vi caSTe sarUpeNa jyotiSA vivratena ||

hk transliteration

यदु॑ष॒ औच्छ॑: प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् । यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥ यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम् । यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥

sanskrit

Since you, Uṣas, did shine forth the first of luminaries, whereby you did beget the nourishment ofnourishment (the Sun); unequalled is the mighty greatness of you who are mighty, since your relationship isdownwards (towards us), though you are stationed on high.

english translation

yadu॑Sa॒ auccha॑: pratha॒mA vi॒bhAnA॒maja॑nayo॒ yena॑ pu॒STasya॑ pu॒STam | yatte॑ jAmi॒tvamava॑raM॒ para॑syA ma॒hanma॑ha॒tyA a॑sura॒tvameka॑m || yaduSa aucchaH prathamA vibhAnAmajanayo yena puSTasya puSTam | yatte jAmitvamavaraM parasyA mahanmahatyA asuratvamekam ||

hk transliteration

वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥

sanskrit

The grey-haired has swallowed the warlike (man) the scatterer of many foes, in battle being young;behold the power of the deity (endowed) with might; he dies today, he is alive tomorrow.

english translation

vi॒dhuM da॑drA॒NaM sama॑ne bahU॒nAM yuvA॑naM॒ santaM॑ pali॒to ja॑gAra | de॒vasya॑ pazya॒ kAvyaM॑ mahi॒tvAdyA ma॒mAra॒ sa hyaH samA॑na || vidhuM dadrANaM samane bahUnAM yuvAnaM santaM palito jagAra | devasya pazya kAvyaM mahitvAdyA mamAra sa hyaH samAna ||

hk transliteration