Rig Veda

Progress:31.5%

दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑: पु॒त्रान्म॑घवन्तित्विषा॒णः ॥ दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै । उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥

sanskrit

Your form held secret (by men) with averted faces, is far from here; when (heaven and earth) alarmed,called upon you for the sustenance (of the world), then you did fix in their proximity the heaven and earth,illumining, Maghavat, the sons, of (your) brother.

english translation

dU॒re tannAma॒ guhyaM॑ parA॒cairyattvA॑ bhI॒te ahva॑yetAM vayo॒dhai | uda॑stabhnAH pRthi॒vIM dyAma॒bhIke॒ bhrAtu॑: pu॒trAnma॑ghavantitviSA॒NaH || dUre tannAma guhyaM parAcairyattvA bhIte ahvayetAM vayodhai | udastabhnAH pRthivIM dyAmabhIke bhrAtuH putrAnmaghavantitviSANaH ||

hk transliteration