Rig Veda

Progress:29.3%

प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ । इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑: ॥ प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥

sanskrit

Worship him who is exhilarated by the sacrificiial food, the mighty Indra; the leader of all men, thecreator of all, whose venerable strength and abundant food and wealth, heaven and earth adore.

english translation

pra vo॑ ma॒he manda॑mAnA॒yAndha॒so'rcA॑ vi॒zvAna॑rAya vizvA॒bhuve॑ | indra॑sya॒ yasya॒ suma॑khaM॒ saho॒ mahi॒ zravo॑ nR॒mNaM ca॒ roda॑sI sapa॒ryata॑: || pra vo mahe mandamAnAyAndhaso'rcA vizvAnarAya vizvAbhuve | indrasya yasya sumakhaM saho mahi zravo nRmNaM ca rodasI saparyataH ||

hk transliteration

सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे॑ । विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मन्दसे ॥ सो चिन्नु सख्या नर्य इनः स्तुतश्चर्कृत्य इन्द्रो मावते नरे । विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे ॥

sanskrit

That Indra, kind to man, the lord of all, who is praised by his friend, is to be repeatedly honoured bymen like me; you, hero, protector of the good, are glorified in the all-sustaining food-producing cloud-imprisoned waters.

english translation

so ci॒nnu sakhyA॒ narya॑ i॒naH stu॒tazca॒rkRtya॒ indro॒ mAva॑te॒ nare॑ | vizvA॑su dhU॒rSu vA॑ja॒kRtye॑Su satpate vR॒tre vA॒psva1॒॑bhi zU॑ra mandase || so cinnu sakhyA narya inaH stutazcarkRtya indro mAvate nare | vizvAsu dhUrSu vAjakRtyeSu satpate vRtre vApsvabhi zUra mandase ||

hk transliteration

के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् । के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥ के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान् । के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥

sanskrit

What men, Indra, are they who (are eminent in offering food to you, who are desirous of obtaining fromthe happiness and opulence, who send you (oblations) for the sake of strength (to fight) the asura, who (sentoblations) for the sake of obtaining spontaneously-flowing waters and cultivable lands, and manly vigour?

english translation

ke te nara॑ indra॒ ye ta॑ i॒Se ye te॑ su॒mnaM sa॑dha॒nya1॒॑miya॑kSAn | ke te॒ vAjA॑yAsu॒ryA॑ya hinvire॒ ke a॒psu svAsU॒rvarA॑su॒ pauMsye॑ || ke te nara indra ye ta iSe ye te sumnaM sadhanyamiyakSAn | ke te vAjAyAsuryAya hinvire ke apsu svAsUrvarAsu pauMsye ||

hk transliteration

भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञिय॑: । भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ विश्वचर्षणे ॥ भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄँश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥

sanskrit

Indra, you have become mighty through our praise; you have have become adorable at all sacrifices,in every combat you are the caster down of the leaders (of hosts); beholder of all, you are the best, most excellent.

english translation

bhuva॒stvami॑ndra॒ brahma॑NA ma॒hAnbhuvo॒ vizve॑Su॒ sava॑neSu ya॒jJiya॑: | bhuvo॒ nRR~zcyau॒tno vizva॑smi॒nbhare॒ jyeSTha॑zca॒ mantro॑ vizvacarSaNe || bhuvastvamindra brahmaNA mahAnbhuvo vizveSu savaneSu yajJiyaH | bhuvo nRR~zcyautno vizvasminbhare jyeSThazca mantro vizvacarSaNe ||

hk transliteration

अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः । असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥ अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥

sanskrit

What is better than the sacrificial forests? These are the young men who are young and old.

english translation

avA॒ nu kaM॒ jyAyA॑nya॒jJava॑naso ma॒hIM ta॒ omA॑trAM kR॒STayo॑ viduH | aso॒ nu ka॑ma॒jaro॒ vardhA॑zca॒ vizvede॒tA sava॑nA tUtu॒mA kR॑Se || avA nu kaM jyAyAnyajJavanaso mahIM ta omAtrAM kRSTayo viduH | aso nu kamajaro vardhAzca vizvedetA savanA tUtumA kRSe ||

hk transliteration