Rig Veda

Progress:27.4%

प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः । तमा॒यव॑: शु॒चय॑न्तं पाव॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥ प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् ॥

sanskrit

Agni, who bears off (the oblation) with his tongue (of flames), who bears off the hymns of praise with(favourable) mind (for the preservation) of the earth; him men appointed as the shining, purifying, exulting hotā,the most entitled to worship.

english translation

pra ji॒hvayA॑ bharate॒ vepo॑ a॒gniH pra va॒yunA॑ni॒ ceta॑sA pRthi॒vyAH | tamA॒yava॑: zu॒caya॑ntaM pAva॒kaM ma॒ndraM hotA॑raM dadhire॒ yaji॑STham || pra jihvayA bharate vepo agniH pra vayunAni cetasA pRthivyAH | tamAyavaH zucayantaM pAvakaM mandraM hotAraM dadhire yajiSTham ||

hk transliteration