Rig Veda

Progress:27.1%

इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः । स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥ इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः । स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥

sanskrit

Trita, the son of Vibhuvas, searching (for him), found mighty Agni on the head of the cow; he theaugmenter of happiness manifested in the dwellings (of the pious), the youthful (connecting) bond of the resplendent (Sun).

english translation

i॒maM tri॒to bhUrya॑vindadi॒cchanvai॑bhUva॒so mU॒rdhanyaghnyA॑yAH | sa zevR॑dho jA॒ta A ha॒rmyeSu॒ nAbhi॒ryuvA॑ bhavati roca॒nasya॑ || imaM trito bhUryavindadicchanvaibhUvaso mUrdhanyaghnyAyAH | sa zevRdho jAta A harmyeSu nAbhiryuvA bhavati rocanasya ||

hk transliteration