Rig Veda

Progress:26.6%

विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥ विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः । वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥

sanskrit

The manifester of all, the germ of the world, Agni, as soon as born fills heaven and earth (with light);he fractures as he advances the solid cloud, for which the classes of men praise him.

english translation

vizva॑sya ke॒turbhuva॑nasya॒ garbha॒ A roda॑sI apRNA॒jjAya॑mAnaH | vI॒LuM ci॒dadri॑mabhinatparA॒yaJjanA॒ yada॒gnimaya॑janta॒ paJca॑ || vizvasya keturbhuvanasya garbha A rodasI apRNAjjAyamAnaH | vILuM cidadrimabhinatparAyaJjanA yadagnimayajanta paJca ||

hk transliteration

उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥ उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि । इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥

sanskrit

Desiring (oblations), purifying, moving quickly, sagacious, immortal, Agni has been stationed amongmortals; he sends forth the smoke, and goes wearing a radiant (form), and percading the heaven with brilliant lustre.

english translation

u॒zikpA॑va॒ko a॑ra॒tiH su॑me॒dhA marte॑Sva॒gnira॒mRto॒ ni dhA॑yi | iya॑rti dhU॒mama॑ru॒SaM bhari॑bhra॒ducchu॒kreNa॑ zo॒ciSA॒ dyAmina॑kSan || uzikpAvako aratiH sumedhA marteSvagniramRto ni dhAyi | iyarti dhUmamaruSaM bharibhraducchukreNa zociSA dyAminakSan ||

hk transliteration

दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेता॑: ॥ दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः । अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥

sanskrit

Conspicuous, glorious, Agni shines with great splendour, moving everywhere, and blazingunsurpassingly with glory; Agni became immortal through the food (of sacrifice) when the prolific heavenen gendered him.

english translation

dR॒zA॒no ru॒kma u॑rvi॒yA vya॑dyauddu॒rmarSa॒mAyu॑: zri॒ye ru॑cA॒naH | a॒gnira॒mRto॑ abhava॒dvayo॑bhi॒ryade॑naM॒ dyaurja॒naya॑tsu॒retA॑: || dRzAno rukma urviyA vyadyauddurmarSamAyuH zriye rucAnaH | agniramRto abhavadvayobhiryadenaM dyaurjanayatsuretAH ||

hk transliteration

यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥ यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने । प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥

sanskrit

Auspiciously radiant and divine Agni, youngest (of the gods), grant ample wealth to the eminent(worshipper), who presents to you today cakes dressed with butter, and confer happiness upon one devoted to the gods.

english translation

yaste॑ a॒dya kR॒Nava॑dbhadrazoce'pU॒paM de॑va ghR॒tava॑ntamagne | pra taM na॑ya prata॒raM vasyo॒ acchA॒bhi su॒mnaM de॒vabha॑ktaM yaviSTha || yaste adya kRNavadbhadrazoce'pUpaM deva ghRtavantamagne | pra taM naya prataraM vasyo acchAbhi sumnaM devabhaktaM yaviSTha ||

hk transliteration

आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥ आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने । प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥

sanskrit

Prosper the worshipper, Agni, when beautiful sacrificial viands (are being offered), when sacredpraises are being recited (by him). May he be dear to Sūrya, dear to Agni; may he by a son born, or sons to beborn, overcome (his foes).

english translation

A taM bha॑ja sauzrava॒seSva॑gna u॒kthau॑ktha॒ A bha॑ja za॒syamA॑ne | pri॒yaH sUrye॑ pri॒yo a॒gnA bha॑vA॒tyujjA॒tena॑ bhi॒nada॒dujjani॑tvaiH || A taM bhaja sauzravaseSvagna ukthauktha A bhaja zasyamAne | priyaH sUrye priyo agnA bhavAtyujjAtena bhinadadujjanitvaiH ||

hk transliteration