Rig Veda

Progress:24.9%

उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले । यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥ उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले । यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥

sanskrit

Having driven away the assailant, he triumphs; at the time (of battle) he selects his antagonist as doesa gambler. The man who, desirous of gratifying the gods, withholds not his riches, him the powerful Indra associates with wealth.

english translation

u॒ta pra॒hAma॑ti॒dIvyA॑ jayAti kR॒taM yacchva॒ghnI vi॑ci॒noti॑ kA॒le | yo de॒vakA॑mo॒ na dhanA॑ ruNaddhi॒ samittaM rA॒yA sR॑jati sva॒dhAvA॑n || uta prahAmatidIvyA jayAti kRtaM yacchvaghnI vicinoti kAle | yo devakAmo na dhanA ruNaddhi samittaM rAyA sRjati svadhAvAn ||

hk transliteration