Rig Veda

Progress:24.7%

यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे । आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥ यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे । आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥

sanskrit

May the enemy of that Indra on whom we have laid our praise, the lord of affluence, who has grantedus our desires, be in the fear of him even when far off; may the food belonging to the country of the foe bowdown before him (to enjoy).

english translation

yasmi॑nva॒yaM da॑dhi॒mA zaMsa॒mindre॒ yaH zi॒zrAya॑ ma॒ghavA॒ kAma॑ma॒sme | A॒rAcci॒tsanbha॑yatAmasya॒ zatru॒rnya॑smai dyu॒mnA janyA॑ namantAm || yasminvayaM dadhimA zaMsamindre yaH zizrAya maghavA kAmamasme | ArAccitsanbhayatAmasya zatrurnyasmai dyumnA janyA namantAm ||

hk transliteration

आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्ब॑: पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥ आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥

sanskrit

Invoked of many, (Indra) drive far away the enemy with that fierce thunderbolt of yours; grant to us,Indra, wealth of barley and cattle; render to the worshipper his sacrifice productive of pleasant food.

english translation

A॒rAcchatru॒mapa॑ bAdhasva dU॒ramu॒gro yaH zamba॑: puruhUta॒ tena॑ | a॒sme dhe॑hi॒ yava॑ma॒dgoma॑dindra kR॒dhI dhiyaM॑ jari॒tre vAja॑ratnAm || ArAcchatrumapa bAdhasva dUramugro yaH zambaH puruhUta tena | asme dhehi yavamadgomadindra kRdhI dhiyaM jaritre vAjaratnAm ||

hk transliteration

प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् । नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥ प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् । नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥

sanskrit

The Indra into whom the sharp abundant Soma effused by (the priests), the showerers (of the Soma),have entered; he, Maghavat, deserts not the donor of the sacrifice, but bestows ample wealth upon him who presents libations.

english translation

pra yama॒ntarvR॑Sasa॒vAso॒ agma॑ntI॒vrAH somA॑ bahu॒lAntA॑sa॒ indra॑m | nAha॑ dA॒mAnaM॑ ma॒ghavA॒ ni yaM॑sa॒nni su॑nva॒te va॑hati॒ bhUri॑ vA॒mam || pra yamantarvRSasavAso agmantIvrAH somA bahulAntAsa indram | nAha dAmAnaM maghavA ni yaMsanni sunvate vahati bhUri vAmam ||

hk transliteration

उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले । यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥ उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले । यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥

sanskrit

Having driven away the assailant, he triumphs; at the time (of battle) he selects his antagonist as doesa gambler. The man who, desirous of gratifying the gods, withholds not his riches, him the powerful Indra associates with wealth.

english translation

u॒ta pra॒hAma॑ti॒dIvyA॑ jayAti kR॒taM yacchva॒ghnI vi॑ci॒noti॑ kA॒le | yo de॒vakA॑mo॒ na dhanA॑ ruNaddhi॒ samittaM rA॒yA sR॑jati sva॒dhAvA॑n || uta prahAmatidIvyA jayAti kRtaM yacchvaghnI vicinoti kAle | yo devakAmo na dhanA ruNaddhi samittaM rAyA sRjati svadhAvAn ||

hk transliteration

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥

sanskrit

Indra, invoked of many, may we escape all ignorance caused by poverty by means of our cattle; (maywe escape) all hunger by means of our barley; (may we acquire) the chief riches through the princes (of wealth);may we conquer by our valour.

english translation

gobhi॑STare॒mAma॑tiM du॒revAM॒ yave॑na॒ kSudhaM॑ puruhUta॒ vizvA॑m | va॒yaM rAja॑bhiH pratha॒mA dhanA॑nya॒smAke॑na vR॒jane॑nA jayema || gobhiSTaremAmatiM durevAM yavena kSudhaM puruhUta vizvAm | vayaM rAjabhiH prathamA dhanAnyasmAkena vRjanenA jayema ||

hk transliteration