Rig Veda

Progress:24.9%

प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् । नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥ प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् । नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥

sanskrit

The Indra into whom the sharp abundant Soma effused by (the priests), the showerers (of the Soma),have entered; he, Maghavat, deserts not the donor of the sacrifice, but bestows ample wealth upon him who presents libations.

english translation

pra yama॒ntarvR॑Sasa॒vAso॒ agma॑ntI॒vrAH somA॑ bahu॒lAntA॑sa॒ indra॑m | nAha॑ dA॒mAnaM॑ ma॒ghavA॒ ni yaM॑sa॒nni su॑nva॒te va॑hati॒ bhUri॑ vA॒mam || pra yamantarvRSasavAso agmantIvrAH somA bahulAntAsa indram | nAha dAmAnaM maghavA ni yaMsanni sunvate vahati bhUri vAmam ||

hk transliteration