Rig Veda

Progress:24.0%

जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नर॑: । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मय॒: पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥ जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥

sanskrit

The husbands who weep for the life (of their wives), make them sit down at the sacrifice, hold in a longembrace, (and) send the Pitṛs this desirable offspring, upon these husbands the wives (bestow) happiness inorder to be embraced.

english translation

jI॒vaM ru॑danti॒ vi ma॑yante adhva॒re dI॒rghAmanu॒ prasi॑tiM dIdhiyu॒rnara॑: | vA॒maM pi॒tRbhyo॒ ya i॒daM sa॑meri॒re maya॒: pati॑bhyo॒ jana॑yaH pari॒Svaje॑ || jIvaM rudanti vi mayante adhvare dIrghAmanu prasitiM dIdhiyurnaraH | vAmaM pitRbhyo ya idaM samerire mayaH patibhyo janayaH pariSvaje ||

hk transliteration