Rig Veda

Progress:23.8%

यु॒वं क॒वी ष्ठ॒: पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः । यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥ युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः । युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा ॥

sanskrit

Sage Aśvins, stand by your chariot; make it approach (the sacrifice) of the worshipper, as Kutsa(made his chariot approach) men, the fly carries your honey, Aśvins, in its mouth as a woman carries purified(honey).

english translation

yu॒vaM ka॒vI STha॒: parya॑zvinA॒ rathaM॒ vizo॒ na kutso॑ jari॒turna॑zAyathaH | yu॒vorha॒ makSA॒ parya॑zvinA॒ madhvA॒sA bha॑rata niSkR॒taM na yoSa॑NA || yuvaM kavI SThaH paryazvinA rathaM vizo na kutso jariturnazAyathaH | yuvorha makSA paryazvinA madhvAsA bharata niSkRtaM na yoSaNA ||

hk transliteration

यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं॑ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा॑रथुः । यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ॥ युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः । युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥

sanskrit

You came, Aśvins, to the rescue of Bhujyu, you came to the rescue of Vaśa, you came to Śiñjārato (hear) his desirable (praise); the offerer of oblations besieges your friendship; and I desire happiness through your protection.

english translation

yu॒vaM ha॑ bhu॒jyuM yu॒vama॑zvinA॒ vazaM॑ yu॒vaM zi॒JjAra॑mu॒zanA॒mupA॑rathuH | yu॒vo rarA॑vA॒ pari॑ sa॒khyamA॑sate yu॒vora॒hamava॑sA su॒mnamA ca॑ke || yuvaM ha bhujyuM yuvamazvinA vazaM yuvaM ziJjAramuzanAmupArathuH | yuvo rarAvA pari sakhyamAsate yuvorahamavasA sumnamA cake ||

hk transliteration

यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं॑ वि॒धवा॑मुरुष्यथः । यु॒वं स॒निभ्य॑: स्त॒नय॑न्तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्य॑म् ॥ युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः । युवं सनिभ्यः स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥

sanskrit

Verily, Aśvins, you protect the feeble man; you protected Śayu; you protect him who worshipsaccording to rule, and the widow, (Vadhrimati); you set open, O Aśvins, for the donors of oblations theseven-mouthed thundering cloud.

english translation

yu॒vaM ha॑ kR॒zaM yu॒vama॑zvinA za॒yuM yu॒vaM vi॒dhantaM॑ vi॒dhavA॑muruSyathaH | yu॒vaM sa॒nibhya॑: sta॒naya॑ntamazvi॒nApa॑ vra॒jamU॑rNuthaH sa॒ptAsya॑m || yuvaM ha kRzaM yuvamazvinA zayuM yuvaM vidhantaM vidhavAmuruSyathaH | yuvaM sanibhyaH stanayantamazvinApa vrajamUrNuthaH saptAsyam ||

hk transliteration

जनि॑ष्ट॒ योषा॑ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो॑ दं॒सना॒ अनु॑ । आस्मै॑ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा अह्ने॑ भवति॒ तत्प॑तित्व॒नम् ॥ जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु । आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम् ॥

sanskrit

The bride, Aśvins, has been born, let the husband approach; may the plural nts spring up (for him) afterthe rain; for him may the streams flow as if from a declivity; may he invulnerable have the power of a husband over her.

english translation

jani॑STa॒ yoSA॑ pa॒taya॑tkanIna॒ko vi cAru॑hanvI॒rudho॑ daM॒sanA॒ anu॑ | Asmai॑ rIyante niva॒neva॒ sindha॑vo॒'smA ahne॑ bhavati॒ tatpa॑titva॒nam || janiSTa yoSA patayatkanInako vi cAruhanvIrudho daMsanA anu | Asmai rIyante nivaneva sindhavo'smA ahne bhavati tatpatitvanam ||

hk transliteration

जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नर॑: । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मय॒: पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥ जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥

sanskrit

The husbands who weep for the life (of their wives), make them sit down at the sacrifice, hold in a longembrace, (and) send the Pitṛs this desirable offspring, upon these husbands the wives (bestow) happiness inorder to be embraced.

english translation

jI॒vaM ru॑danti॒ vi ma॑yante adhva॒re dI॒rghAmanu॒ prasi॑tiM dIdhiyu॒rnara॑: | vA॒maM pi॒tRbhyo॒ ya i॒daM sa॑meri॒re maya॒: pati॑bhyo॒ jana॑yaH pari॒Svaje॑ || jIvaM rudanti vi mayante adhvare dIrghAmanu prasitiM dIdhiyurnaraH | vAmaM pitRbhyo ya idaM samerire mayaH patibhyo janayaH pariSvaje ||

hk transliteration