Rig Veda

Progress:18.8%

प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण । विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒:शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥ प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण । विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥

sanskrit

The (divinities, the) appointers of men, have appointed me to Kuruśravaṇa; I have borne Pūṣan onthe way; the universal gods are my protectors; the cry is: "duhśāsu comes".

english translation

pra mA॑ yuyujre pra॒yujo॒ janA॑nAM॒ vahA॑mi sma pU॒SaNa॒manta॑reNa | vizve॑ de॒vAso॒ adha॒ mAma॑rakSandu॒:zAsu॒rAgA॒diti॒ ghoSa॑ AsIt || pra mA yuyujre prayujo janAnAM vahAmi sma pUSaNamantareNa | vizve devAso adha mAmarakSanduHzAsurAgAditi ghoSa AsIt ||

hk transliteration

सं मा॑ तपन्त्य॒भित॑: स॒पत्नी॑रिव॒ पर्श॑वः । नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥ सं मा तपन्त्यभितः सपत्नीरिव पर्शवः । नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥

sanskrit

My ribs pain me on both sides, like rival wives; disease, nakedness, hunger, afflict me; my mindflutters like a bird.

english translation

saM mA॑ tapantya॒bhita॑: sa॒patnI॑riva॒ parza॑vaH | ni bA॑dhate॒ ama॑tirna॒gnatA॒ jasu॒rverna ve॑vIyate ma॒tiH || saM mA tapantyabhitaH sapatnIriva parzavaH | ni bAdhate amatirnagnatA jasurverna vevIyate matiH ||

hk transliteration

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ स्तो॒तारं॑ ते शतक्रतो । स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥ मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो । सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव ॥

sanskrit

Afflictions consume me, your worshipper Śatakratu, as mice (eat) threads, for once, Indra, possessorof opulence, grant us felicity; be to us as a father.

english translation

mUSo॒ na zi॒znA vya॑danti mA॒dhya॑ sto॒tAraM॑ te zatakrato | sa॒kRtsu no॑ maghavannindra mRLa॒yAdhA॑ pi॒teva॑ no bhava || mUSo na ziznA vyadanti mAdhya stotAraM te zatakrato | sakRtsu no maghavannindra mRLayAdhA piteva no bhava ||

hk transliteration

कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् । मंहि॑ष्ठं वा॒घता॒मृषि॑: ॥ कुरुश्रवणमावृणि राजानं त्रासदस्यवम् । मंहिष्ठं वाघतामृषिः ॥

sanskrit

I covered the king’s ears with the sword of the Kurus. The sage Manhishta was the tiger. I covered the hearing of the Kurus, and the king was afraid of me. The sage Manhishta was the tiger.

english translation

ku॒ru॒zrava॑NamAvRNi॒ rAjA॑naM॒ trAsa॑dasyavam | maMhi॑SThaM vA॒ghatA॒mRSi॑: || kuruzravaNamAvRNi rAjAnaM trAsadasyavam | maMhiSThaM vAghatAmRSiH ||

hk transliteration

यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या । स्तवै॑ स॒हस्र॑दक्षिणे ॥ यस्य मा हरितो रथे तिस्रो वहन्ति साधुया । स्तवै सहस्रदक्षिणे ॥

sanskrit

Whose three horses bear me plural asantly in the chariot; I praise him at the ceremony in which he presents thousands.

english translation

yasya॑ mA ha॒rito॒ rathe॑ ti॒sro vaha॑nti sAdhu॒yA | stavai॑ sa॒hasra॑dakSiNe || yasya mA harito rathe tisro vahanti sAdhuyA | stavai sahasradakSiNe ||

hk transliteration