Rig Veda

Progress:97.5%

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥ त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥

sanskrit

Let us invoke here for our welfare that Tārkṣya, who is mighty, the commissioned of the gods, thevictorious, the outstripper of chariots, of irresistible car, the overthrower of hosts, the swift.

english translation

tyamU॒ Su vA॒jinaM॑ de॒vajU॑taM sa॒hAvA॑naM taru॒tAraM॒ rathA॑nAm | ari॑STanemiM pRta॒nAja॑mA॒zuM sva॒staye॒ tArkSya॑mi॒hA hu॑vema || tyamU Su vAjinaM devajUtaM sahAvAnaM tarutAraM rathAnAm | ariSTanemiM pRtanAjamAzuM svastaye tArkSyamihA huvema ||

hk transliteration