Rig Veda

Progress:97.4%

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥

sanskrit

I beheld the protector (the Sun), never descending, going by his paths to the east and to the west;clothing (with light) the (four) quarters of heaven and the intermediate spaces, he constantly revolves in the midst of the worlds.

english translation

apa॑zyaM go॒pAmani॑padyamAna॒mA ca॒ parA॑ ca pa॒thibhi॒zcara॑ntam | sa sa॒dhrIcI॒: sa viSU॑cI॒rvasA॑na॒ A va॑rIvarti॒ bhuva॑neSva॒ntaH || apazyaM gopAmanipadyamAnamA ca parA ca pathibhizcarantam | sa sadhrIcIH sa viSUcIrvasAna A varIvarti bhuvaneSvantaH ||

hk transliteration