Rig Veda

Progress:97.3%

प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ॥ पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥

sanskrit

The wise behold their mind; (seated) in their heart the Sun made manifest by the illusion of the asura;the sages look into the solar orb, the ordainers (of solar worship) desire the region of his rays.

english translation

pa॒taM॒gama॒ktamasu॑rasya mA॒yayA॑ hR॒dA pa॑zyanti॒ mana॑sA vipa॒zcita॑: | sa॒mu॒dre a॒ntaH ka॒vayo॒ vi ca॑kSate॒ marI॑cInAM pa॒dami॑cchanti ve॒dhasa॑: || pataMgamaktamasurasya mAyayA hRdA pazyanti manasA vipazcitaH | samudre antaH kavayo vi cakSate marIcInAM padamicchanti vedhasaH ||

hk transliteration

प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥ पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥

sanskrit

The Sun bears the (sacred) word in his mind the Gandharva has spoken it, (abiding) within the womb;sages cherish it in the plural ce of sacrifice, brilliant, heavenly ruling the mind.

english translation

pa॒taM॒go vAcaM॒ mana॑sA bibharti॒ tAM ga॑ndha॒rvo॑'vada॒dgarbhe॑ a॒ntaH | tAM dyota॑mAnAM sva॒ryaM॑ manI॒SAmR॒tasya॑ pa॒de ka॒vayo॒ ni pA॑nti || pataMgo vAcaM manasA bibharti tAM gandharvo'vadadgarbhe antaH | tAM dyotamAnAM svaryaM manISAmRtasya pade kavayo ni pAnti ||

hk transliteration

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥

sanskrit

I beheld the protector (the Sun), never descending, going by his paths to the east and to the west;clothing (with light) the (four) quarters of heaven and the intermediate spaces, he constantly revolves in the midst of the worlds.

english translation

apa॑zyaM go॒pAmani॑padyamAna॒mA ca॒ parA॑ ca pa॒thibhi॒zcara॑ntam | sa sa॒dhrIcI॒: sa viSU॑cI॒rvasA॑na॒ A va॑rIvarti॒ bhuva॑neSva॒ntaH || apazyaM gopAmanipadyamAnamA ca parA ca pathibhizcarantam | sa sadhrIcIH sa viSUcIrvasAna A varIvarti bhuvaneSvantaH ||

hk transliteration