Rig Veda

Progress:97.4%

प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥ पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥

sanskrit

The Sun bears the (sacred) word in his mind the Gandharva has spoken it, (abiding) within the womb;sages cherish it in the plural ce of sacrifice, brilliant, heavenly ruling the mind.

english translation

pa॒taM॒go vAcaM॒ mana॑sA bibharti॒ tAM ga॑ndha॒rvo॑'vada॒dgarbhe॑ a॒ntaH | tAM dyota॑mAnAM sva॒ryaM॑ manI॒SAmR॒tasya॑ pa॒de ka॒vayo॒ ni pA॑nti || pataMgo vAcaM manasA bibharti tAM gandharvo'vadadgarbhe antaH | tAM dyotamAnAM svaryaM manISAmRtasya pade kavayo ni pAnti ||

hk transliteration