Rig Veda

Progress:97.3%

प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ॥ पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥

sanskrit

The wise behold their mind; (seated) in their heart the Sun made manifest by the illusion of the asura;the sages look into the solar orb, the ordainers (of solar worship) desire the region of his rays.

english translation

pa॒taM॒gama॒ktamasu॑rasya mA॒yayA॑ hR॒dA pa॑zyanti॒ mana॑sA vipa॒zcita॑: | sa॒mu॒dre a॒ntaH ka॒vayo॒ vi ca॑kSate॒ marI॑cInAM pa॒dami॑cchanti ve॒dhasa॑: || pataMgamaktamasurasya mAyayA hRdA pazyanti manasA vipazcitaH | samudre antaH kavayo vi cakSate marIcInAM padamicchanti vedhasaH ||

hk transliteration