Rig Veda

Progress:97.5%

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥ त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥

sanskrit

Let us invoke here for our welfare that Tārkṣya, who is mighty, the commissioned of the gods, thevictorious, the outstripper of chariots, of irresistible car, the overthrower of hosts, the swift.

english translation

tyamU॒ Su vA॒jinaM॑ de॒vajU॑taM sa॒hAvA॑naM taru॒tAraM॒ rathA॑nAm | ari॑STanemiM pRta॒nAja॑mA॒zuM sva॒staye॒ tArkSya॑mi॒hA hu॑vema || tyamU Su vAjinaM devajUtaM sahAvAnaM tarutAraM rathAnAm | ariSTanemiM pRtanAjamAzuM svastaye tArkSyamihA huvema ||

hk transliteration

इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम । उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी॑रे॒ मा वा॒मेतौ॒ मा परे॑तौ रिषाम ॥ इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम । उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥

sanskrit

Repeatedly invoking the liberality (of Tārkṣya), as (we do that) of Indra, let us mount upon it for ourwelfare as upon a ship; O heaven and earth, vast, expanded, manifold, profound, may we not suffer harm nowfrom (Tārkṣya's) coming to or departing from you.

english translation

indra॑syeva rA॒timA॒johu॑vAnAH sva॒staye॒ nAva॑mi॒vA ru॑hema | urvI॒ na pRthvI॒ bahu॑le॒ gabhI॑re॒ mA vA॒metau॒ mA pare॑tau riSAma || indrasyeva rAtimAjohuvAnAH svastaye nAvamivA ruhema | urvI na pRthvI bahule gabhIre mA vAmetau mA paretau riSAma ||

hk transliteration

स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ । स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा॑ वरन्ते युव॒तिं न शर्या॑म् ॥ सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥

sanskrit

He who has by his strength rapidly spread out the waters for the five castes like the sun by his light--thousand-yielding, hundred-bestowing is his course, like an unfailing arrow, none can stop it.

english translation

sa॒dyazci॒dyaH zava॑sA॒ paJca॑ kR॒STIH sUrya॑ iva॒ jyoti॑SA॒pasta॒tAna॑ | sa॒ha॒sra॒sAH za॑ta॒sA a॑sya॒ raMhi॒rna smA॑ varante yuva॒tiM na zaryA॑m || sadyazcidyaH zavasA paJca kRSTIH sUrya iva jyotiSApastatAna | sahasrasAH zatasA asya raMhirna smA varante yuvatiM na zaryAm ||

hk transliteration