Rig Veda

Progress:94.0%

अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र । प॒रो निॠ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मन॑: ॥ अपेहि मनसस्पतेऽप क्राम परश्चर । परो निॠत्या आ चक्ष्व बहुधा जीवतो मनः ॥

sanskrit

Lord of the mind, begone, depart, proceed to a distance; look at Nirṛti far off; the mind of a living beingis manifold.

english translation

ape॑hi manasaspa॒te'pa॑ krAma pa॒razca॑ra | pa॒ro niRR॑tyA॒ A ca॑kSva bahu॒dhA jIva॑to॒ mana॑: || apehi manasaspate'pa krAma parazcara | paro niRRtyA A cakSva bahudhA jIvato manaH ||

hk transliteration

भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् । भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मन॑: ॥ भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥

sanskrit

Men solicit the boon of good fortune, they acquire abundant good fortune, (I desire) the auspicioussight of Vaivasvat; the mind of a living being is variously (directed).

english translation

bha॒draM vai varaM॑ vRNate bha॒draM yu॑Jjanti॒ dakSi॑Nam | bha॒draM vai॑vasva॒te cakSu॑rbahu॒trA jIva॑to॒ mana॑: || bhadraM vai varaM vRNate bhadraM yuJjanti dakSiNam | bhadraM vaivasvate cakSurbahutrA jIvato manaH ||

hk transliteration

यदा॒शसा॑ नि॒:शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्त॑: । अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥ यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपन्तः । अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥

sanskrit

Whatever sin we have committed by speaking to (others), speaking against (others), speaking (evil)about (others), whether walking or sleeping, may Agni remove all such hateful sins far from us.

english translation

yadA॒zasA॑ ni॒:zasA॑bhi॒zaso॑pAri॒ma jAgra॑to॒ yatsva॒panta॑: | a॒gnirvizvA॒nyapa॑ duSkR॒tAnyaju॑STAnyA॒re a॒smadda॑dhAtu || yadAzasA niHzasAbhizasopArima jAgrato yatsvapantaH | agnirvizvAnyapa duSkRtAnyajuSTAnyAre asmaddadhAtu ||

hk transliteration

यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥ यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि । प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥

sanskrit

O Indra, O Brahmaṇaspati, whatever sin we run into, (save us thereform), and may Pracetas of theAṅgirasas protect us from the malignity of our enemies.

english translation

yadi॑ndra brahmaNaspate'bhidro॒haM carA॑masi | prace॑tA na AGgira॒so dvi॑Sa॒tAM pA॒tvaMha॑saH || yadindra brahmaNaspate'bhidrohaM carAmasi | pracetA na AGgiraso dviSatAM pAtvaMhasaH ||

hk transliteration

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥ अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥

sanskrit

We have triumphed today, we have won, we have become free from guilt; may evil designs formed inwaking or sleep be transferred to him whom we hate, be transferred to him who hates us.

english translation

ajai॑SmA॒dyAsa॑nAma॒ cAbhU॒mAnA॑gaso va॒yam | jA॒gra॒tsva॒pnaH saM॑ka॒lpaH pA॒po yaM dvi॒SmastaM sa R॑cchatu॒ yo no॒ dveSTi॒ tamR॑cchatu || ajaiSmAdyAsanAma cAbhUmAnAgaso vayam | jAgratsvapnaH saMkalpaH pApo yaM dviSmastaM sa Rcchatu yo no dveSTi tamRcchatu ||

hk transliteration