Rig Veda

Progress:94.1%

भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् । भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मन॑: ॥ भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥

sanskrit

Men solicit the boon of good fortune, they acquire abundant good fortune, (I desire) the auspicioussight of Vaivasvat; the mind of a living being is variously (directed).

english translation

bha॒draM vai varaM॑ vRNate bha॒draM yu॑Jjanti॒ dakSi॑Nam | bha॒draM vai॑vasva॒te cakSu॑rbahu॒trA jIva॑to॒ mana॑: || bhadraM vai varaM vRNate bhadraM yuJjanti dakSiNam | bhadraM vaivasvate cakSurbahutrA jIvato manaH ||

hk transliteration