Rig Veda

Progress:8.0%

यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥ यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥

sanskrit

Should the black crow, the ant, the snake, the wild beast, harm (a limb) of you, may Agni theall-devourer, and the Soma that has pervaded the brāhmaṇas, make it whole.

english translation

yatte॑ kR॒SNaH za॑ku॒na A॑tu॒toda॑ pipI॒laH sa॒rpa u॒ta vA॒ zvApa॑daH | a॒gniSTadvi॒zvAda॑ga॒daM kR॑Notu॒ soma॑zca॒ yo brA॑hma॒NA~ A॑vi॒veza॑ || yatte kRSNaH zakuna Atutoda pipIlaH sarpa uta vA zvApadaH | agniSTadvizvAdagadaM kRNotu somazca yo brAhmaNA~ Aviveza ||

hk transliteration