Rig Veda

Progress:90.1%

श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥ श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः । श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥

sanskrit

Agni is kindled by Śraddhā, by Śraddhā is the oblation offered; with our praise we glorify Faith, of the family of Love; cf. Nirukta 9.3.

english translation

zra॒ddhayA॒gniH sami॑dhyate zra॒ddhayA॑ hUyate ha॒viH | zra॒ddhAM bhaga॑sya mU॒rdhani॒ vaca॒sA ve॑dayAmasi || zraddhayAgniH samidhyate zraddhayA hUyate haviH | zraddhAM bhagasya mUrdhani vacasA vedayAmasi ||

hk transliteration

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥ प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥

sanskrit

O Śraddhā_, grant the desire of the donor (of the oblation), grant, O Śraddhā, the desire of him who wishes to give, grant this boon which I have mentioned to my sacrificers who solicit happiness.

english translation

pri॒yaM zra॑ddhe॒ dada॑taH pri॒yaM zra॑ddhe॒ didA॑sataH | pri॒yaM bho॒jeSu॒ yajva॑svi॒daM ma॑ udi॒taM kR॑dhi || priyaM zraddhe dadataH priyaM zraddhe didAsataH | priyaM bhojeSu yajvasvidaM ma uditaM kRdhi ||

hk transliteration

यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥ यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥

sanskrit

As the gods had faith in (their fight with) the Asuras, so grant the boon which has been asked for to our sacrificers who solicit happiness.

english translation

yathA॑ de॒vA asu॑reSu zra॒ddhAmu॒greSu॑ cakri॒re | e॒vaM bho॒jeSu॒ yajva॑sva॒smAka॑mudi॒taM kR॑dhi || yathA devA asureSu zraddhAmugreSu cakrire | evaM bhojeSu yajvasvasmAkamuditaM kRdhi ||

hk transliteration

श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥ श्रद्धां देवा यजमाना वायुगोपा उपासते । श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥

sanskrit

Gods, worshippers, and those who are protected by Vāyu, solicit Śraddhā, (they cherish) Śraddhāwith heartfelt desire, through Śraddhā a man acquires wealth.

english translation

zra॒ddhAM de॒vA yaja॑mAnA vA॒yugo॑pA॒ upA॑sate | zra॒ddhAM hR॑da॒yya1॒॑yAkU॑tyA zra॒ddhayA॑ vindate॒ vasu॑ || zraddhAM devA yajamAnA vAyugopA upAsate | zraddhAM hRdayyayAkUtyA zraddhayA vindate vasu ||

hk transliteration

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह न॑: ॥ श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि । श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥

sanskrit

We invoke Śraddhā at dawn, and again at midday, and also at the setting of the sun; inspire us inthis world, Śraddhā, with faith.

english translation

zra॒ddhAM prA॒tarha॑vAmahe zra॒ddhAM ma॒dhyaMdi॑naM॒ pari॑ | zra॒ddhAM sUrya॑sya ni॒mruci॒ zraddhe॒ zraddhA॑paye॒ha na॑: || zraddhAM prAtarhavAmahe zraddhAM madhyaMdinaM pari | zraddhAM sUryasya nimruci zraddhe zraddhApayeha naH ||

hk transliteration