Rig Veda

Progress:90.4%

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह न॑: ॥ श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि । श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥

sanskrit

We invoke Śraddhā at dawn, and again at midday, and also at the setting of the sun; inspire us inthis world, Śraddhā, with faith.

english translation

zra॒ddhAM prA॒tarha॑vAmahe zra॒ddhAM ma॒dhyaMdi॑naM॒ pari॑ | zra॒ddhAM sUrya॑sya ni॒mruci॒ zraddhe॒ zraddhA॑paye॒ha na॑: || zraddhAM prAtarhavAmahe zraddhAM madhyaMdinaM pari | zraddhAM sUryasya nimruci zraddhe zraddhApayeha naH ||

hk transliteration