Rig Veda

Progress:90.2%

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥ प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥

sanskrit

O Śraddhā_, grant the desire of the donor (of the oblation), grant, O Śraddhā, the desire of him who wishes to give, grant this boon which I have mentioned to my sacrificers who solicit happiness.

english translation

pri॒yaM zra॑ddhe॒ dada॑taH pri॒yaM zra॑ddhe॒ didA॑sataH | pri॒yaM bho॒jeSu॒ yajva॑svi॒daM ma॑ udi॒taM kR॑dhi || priyaM zraddhe dadataH priyaM zraddhe didAsataH | priyaM bhojeSu yajvasvidaM ma uditaM kRdhi ||

hk transliteration