Rig Veda

Progress:88.7%

अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि । क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ॥ अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि । कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती३ँ ॥

sanskrit

The forests of the forests are destroyed by the lover. Why don’t you ask the village, you don’t find you in fear. The forests and the forests are the ones who are destroyed. You don’t ask the village, you don’t find you as fearfull.

english translation

ara॑NyA॒nyara॑NyAnya॒sau yA preva॒ nazya॑si | ka॒thA grAmaM॒ na pR॑cchasi॒ na tvA॒ bhIri॑va vindatI3~ || araNyAnyaraNyAnyasau yA preva nazyasi | kathA grAmaM na pRcchasi na tvA bhIriva vindatI3~ ||

hk transliteration

वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥ वृषारवाय वदते यदुपावति चिच्चिकः । आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥

sanskrit

When the ciccika replies to the crying vṛṣārava, Araṇyāni is exalted, resonant, as with cymbals.

english translation

vR॒SA॒ra॒vAya॒ vada॑te॒ yadu॒pAva॑ti cicci॒kaH | A॒ghA॒Tibhi॑riva dhA॒vaya॑nnaraNyA॒nirma॑hIyate || vRSAravAya vadate yadupAvati ciccikaH | AghATibhiriva dhAvayannaraNyAnirmahIyate ||

hk transliteration

उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते । उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥ उत गाव इवादन्त्युत वेश्मेव दृश्यते । उतो अरण्यानिः सायं शकटीरिव सर्जति ॥

sanskrit

It is as if cows are grazing, and it looks like a dwelling, and Aranyāni at even tide, indeed, dismissed the carts.

english translation

u॒ta gAva॑ ivAdantyu॒ta vezme॑va dRzyate | u॒to a॑raNyA॒niH sA॒yaM za॑ka॒TIri॑va sarjati || uta gAva ivAdantyuta vezmeva dRzyate | uto araNyAniH sAyaM zakaTIriva sarjati ||

hk transliteration

गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् । वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥ गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् । वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥

sanskrit

This man calls his cow, another cuts down the timber; tarrying in the forest even tide, one thinks thereis a cry.

english translation

gAma॒GgaiSa A hva॑yati॒ dArva॒GgaiSo apA॑vadhIt | vasa॑nnaraNyA॒nyAM sA॒yamakru॑kSa॒diti॑ manyate || gAmaGgaiSa A hvayati dArvaGgaiSo apAvadhIt | vasannaraNyAnyAM sAyamakrukSaditi manyate ||

hk transliteration

न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥ न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति । स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥

sanskrit

But Araṇyāni injures no one unless some other assail him; feeding upon the sweet fruit, he penetrates at will.

english translation

na vA a॑raNyA॒nirha॑ntya॒nyazcennAbhi॒gaccha॑ti | svA॒doH phala॑sya ja॒gdhvAya॑ yathA॒kAmaM॒ ni pa॑dyate || na vA araNyAnirhantyanyazcennAbhigacchati | svAdoH phalasya jagdhvAya yathAkAmaM ni padyate ||

hk transliteration