Rig Veda

Progress:88.9%

न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥ न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति । स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥

sanskrit

But Araṇyāni injures no one unless some other assail him; feeding upon the sweet fruit, he penetrates at will.

english translation

na vA a॑raNyA॒nirha॑ntya॒nyazcennAbhi॒gaccha॑ti | svA॒doH phala॑sya ja॒gdhvAya॑ yathA॒kAmaM॒ ni pa॑dyate || na vA araNyAnirhantyanyazcennAbhigacchati | svAdoH phalasya jagdhvAya yathAkAmaM ni padyate ||

hk transliteration