Rig Veda

Progress:86.5%

अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥ अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥

sanskrit

Your, Agni, is the most excellent sacrificial food; your flames, O opulent in radiance, blaze fiercely;wise and widely luminous (Agni), you bestow upon the donor (of the oblation) the choicest food with strength.

english translation

agne॒ tava॒ zravo॒ vayo॒ mahi॑ bhrAjante a॒rcayo॑ vibhAvaso | bRha॑dbhAno॒ zava॑sA॒ vAja॑mu॒kthyaM1॒॑ dadhA॑si dA॒zuSe॑ kave || agne tava zravo vayo mahi bhrAjante arcayo vibhAvaso | bRhadbhAno zavasA vAjamukthyaM dadhAsi dAzuSe kave ||

hk transliteration

पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥ पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥

sanskrit

Agni, who are of purifying radiance, of unsullied lustre, of full brightness, you issue forth withsplendour; visiting your parents (like) a son, you protect (the worshippers), you unite both heaven and earth.

english translation

pA॒va॒kava॑rcAH zu॒krava॑rcA॒ anU॑navarcA॒ udi॑yarSi bhA॒nunA॑ | pu॒tro mA॒tarA॑ vi॒cara॒nnupA॑vasi pR॒NakSi॒ roda॑sI u॒bhe || pAvakavarcAH zukravarcA anUnavarcA udiyarSi bhAnunA | putro mAtarA vicarannupAvasi pRNakSi rodasI ubhe ||

hk transliteration

ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः । त्वे इष॒: सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥ ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥

sanskrit

Son of strength, Jātavedas, rejoice in our adorations, (be) satisfied by our offerings, (theworshippers) have plural ced before you viands of many sorts of wonderful efficacy, of excellent origin. (Son of strength: ūrjo napāt = grandson of waters; or, non-injurer; or, food)

english translation

Urjo॑ napAjjAtavedaH suza॒stibhi॒rmanda॑sva dhI॒tibhi॑rhi॒taH | tve iSa॒: saM da॑dhu॒rbhUri॑varpasazci॒trota॑yo vA॒majA॑tAH || Urjo napAjjAtavedaH suzastibhirmandasva dhItibhirhitaH | tve iSaH saM dadhurbhUrivarpasazcitrotayo vAmajAtAH ||

hk transliteration

इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥ इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥

sanskrit

Contending with enemies, bestow upon us, immortal Agni, riches; you shine with a graceful person n,you fulfil (the purpose of) the enjoyable rite.

english translation

i॒ra॒jyanna॑gne prathayasva ja॒ntubhi॑ra॒sme rAyo॑ amartya | sa da॑rza॒tasya॒ vapu॑So॒ vi rA॑jasi pR॒NakSi॑ sAna॒siM kratu॑m || irajyannagne prathayasva jantubhirasme rAyo amartya | sa darzatasya vapuSo vi rAjasi pRNakSi sAnasiM kratum ||

hk transliteration

इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तं॒ राध॑सो म॒हः । रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिम् ॥ इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः । रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥

sanskrit

(We praise you), the perfecter of the sacrifice, the sage, the lord of great wealth, the giver of what isdesirable; you bestow auspicious and abundant food, and enjoyable riches.

english translation

i॒Ska॒rtAra॑madhva॒rasya॒ prace॑tasaM॒ kSaya॑ntaM॒ rAdha॑so ma॒haH | rA॒tiM vA॒masya॑ su॒bhagAM॑ ma॒hImiSaM॒ dadhA॑si sAna॒siM ra॒yim || iSkartAramadhvarasya pracetasaM kSayantaM rAdhaso mahaH | rAtiM vAmasya subhagAM mahImiSaM dadhAsi sAnasiM rayim ||

hk transliteration