Rig Veda

Progress:85.7%

हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥ हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥

sanskrit

The tongue (being cleansed) by the ten-branched hands (of Prajāpati is) the forerunner of speech;with those (hands) the removers of disease we touch you.

english translation

hastA॑bhyAM॒ daza॑zAkhAbhyAM ji॒hvA vA॒caH pu॑roga॒vI | a॒nA॒ma॒yi॒tnubhyAM॑ tvA॒ tAbhyAM॒ tvopa॑ spRzAmasi || hastAbhyAM dazazAkhAbhyAM jihvA vAcaH purogavI | anAmayitnubhyAM tvA tAbhyAM tvopa spRzAmasi ||

hk transliteration