Rig Veda

Progress:84.6%

यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पति॑: पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥ यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः । अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥

sanskrit

In that leafy tree where Yama drinks with the gods, there the progenitor, the lord of the house, invitesus to join the men of old.

english translation

yasmi॑nvR॒kSe su॑palA॒ze de॒vaiH sa॒mpiba॑te ya॒maH | atrA॑ no vi॒zpati॑: pi॒tA pu॑rA॒NA~ anu॑ venati || yasminvRkSe supalAze devaiH sampibate yamaH | atrA no vizpatiH pitA purANA~ anu venati ||

hk transliteration

पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुन॑: ॥ पुराणाँ अनुवेनन्तं चरन्तं पापयामुया । असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥

sanskrit

(At first) I beheld him with anguish inviting me to join the men of olden times, and walking with that felldesign; but afterwards I longed for him.

english translation

pu॒rA॒NA~ a॑nu॒vena॑ntaM॒ cara॑ntaM pA॒payA॑mu॒yA | a॒sU॒yanna॒bhya॑cAkazaM॒ tasmA॑ aspRhayaM॒ puna॑: || purANA~ anuvenantaM carantaM pApayAmuyA | asUyannabhyacAkazaM tasmA aspRhayaM punaH ||

hk transliteration

यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः । एके॑षं वि॒श्वत॒: प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥ यं कुमार नवं रथमचक्रं मनसाकृणोः । एकेषं विश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि ॥

sanskrit

The new chariot, wheelless, single-poled, but turning everywhere, which you, my child, mentally formed-- you stand thereon though you see it not.

english translation

yaM ku॑mAra॒ navaM॒ ratha॑maca॒kraM mana॒sAkR॑NoH | eke॑SaM vi॒zvata॒: prAJca॒mapa॑zya॒nnadhi॑ tiSThasi || yaM kumAra navaM rathamacakraM manasAkRNoH | ekeSaM vizvataH prAJcamapazyannadhi tiSThasi ||

hk transliteration

यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ । तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ॥ यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि । तं सामानु प्रावर्तत समितो नाव्याहितम् ॥

sanskrit

The chariot which you, my child, have driven down to me from the sages above, the Sāman hasdriven it back again from hence placed on a ship made?

english translation

yaM ku॑mAra॒ prAva॑rtayo॒ rathaM॒ vipre॑bhya॒spari॑ | taM sAmAnu॒ prAva॑rtata॒ sami॒to nA॒vyAhi॑tam || yaM kumAra prAvartayo rathaM viprebhyaspari | taM sAmAnu prAvartata samito nAvyAhitam ||

hk transliteration

कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥ कः कुमारमजनयद्रथं को निरवर्तयत् । कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥

sanskrit

Who gave birth to Kumara and who stopped the chariot? Who can tell us today, as it happened to us. Who gave birth to a young man and who stopped the chariot? Who can tell us today, as it was, as it happened to us.

english translation

kaH ku॑mA॒rama॑janaya॒drathaM॒ ko nira॑vartayat | kaH svi॒ttada॒dya no॑ brUyAdanu॒deyI॒ yathAbha॑vat || kaH kumAramajanayadrathaM ko niravartayat | kaH svittadadya no brUyAdanudeyI yathAbhavat ||

hk transliteration