Rig Veda

Progress:84.7%

पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुन॑: ॥ पुराणाँ अनुवेनन्तं चरन्तं पापयामुया । असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥

sanskrit

(At first) I beheld him with anguish inviting me to join the men of olden times, and walking with that felldesign; but afterwards I longed for him.

english translation

pu॒rA॒NA~ a॑nu॒vena॑ntaM॒ cara॑ntaM pA॒payA॑mu॒yA | a॒sU॒yanna॒bhya॑cAkazaM॒ tasmA॑ aspRhayaM॒ puna॑: || purANA~ anuvenantaM carantaM pApayAmuyA | asUyannabhyacAkazaM tasmA aspRhayaM punaH ||

hk transliteration