Rig Veda

Progress:79.0%

जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो । घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥ जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो । घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतम् ॥

sanskrit

Accept, Agni, being well plural ased, my praises, author of great deeds, (you are) cognizant of all objectsof knowledge; anointed with butter, stimulate the movements of the Brāhmaṇa; the gods produce (rewards)after your worship.

english translation

ju॒SA॒No a॑gne॒ prati॑ harya me॒ vaco॒ vizvA॑ni vi॒dvAnva॒yunA॑ni sukrato | ghRta॑nirNi॒gbrahma॑Ne gA॒tumera॑ya॒ tava॑ de॒vA a॑janaya॒nnanu॑ vra॒tam || juSANo agne prati harya me vaco vizvAni vidvAnvayunAni sukrato | ghRtanirNigbrahmaNe gAtumeraya tava devA ajanayannanu vratam ||

hk transliteration