Rig Veda

Progress:75.9%

अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् । प्रय॑स्वन्त॒: प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑: ॥ अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥

sanskrit

Eat, Indra, these oblations plural ced (upon the altar); accept the food, the toasted (cakes), and theSoma. Provided with sacrificial viands we delight you; let the desires of the instrumental tutor of the rite be fulfilled.

english translation

a॒ddhIdi॑ndra॒ prasthi॑te॒mA ha॒vIMSi॒ cano॑ dadhiSva paca॒tota soma॑m | praya॑svanta॒: prati॑ haryAmasi tvA sa॒tyAH sa॑ntu॒ yaja॑mAnasya॒ kAmA॑: || addhIdindra prasthitemA havIMSi cano dadhiSva pacatota somam | prayasvantaH prati haryAmasi tvA satyAH santu yajamAnasya kAmAH ||

hk transliteration