Rig Veda

Progress:73.3%

इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः । हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥ इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः । हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥

sanskrit

Drink, Indra, at will of the effused libation, for it is poured out at the morning sacrifice, and is first drunkby you; exult, hero, in slaying your foes, we will glorify your heroic exploits with hymns.

english translation

indra॒ piba॑ pratikA॒maM su॒tasya॑ prAtaHsA॒vastava॒ hi pU॒rvapI॑tiH | harSa॑sva॒ hanta॑ve zUra॒ zatrU॑nu॒kthebhi॑STe vI॒ryA॒3॒॑ pra bra॑vAma || indra piba pratikAmaM sutasya prAtaHsAvastava hi pUrvapItiH | harSasva hantave zUra zatrUnukthebhiSTe vIryA pra bravAma ||

hk transliteration

यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि । तूय॒मा ते॒ हर॑य॒: प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥ यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि । तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥

sanskrit

Come, Indra, to the Soma-drinking with your chariot, which is swifter than thought; let your bays, thevigorous steeds with which you go along rejoicing quickly, hasten hither.

english translation

yaste॒ ratho॒ mana॑so॒ javI॑yA॒nendra॒ tena॑ soma॒peyA॑ya yAhi | tUya॒mA te॒ hara॑ya॒: pra dra॑vantu॒ yebhi॒ryAsi॒ vRSa॑bhi॒rmanda॑mAnaH || yaste ratho manaso javIyAnendra tena somapeyAya yAhi | tUyamA te harayaH pra dravantu yebhiryAsi vRSabhirmandamAnaH ||

hk transliteration

हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व । अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥ हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व । अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥

sanskrit

Decorate your person n with most beautiful forms with the golden radiance of the sun; invoked by usyour friends, Indra, sit down and be exhilarated, accompanied by the Maruts.

english translation

hari॑tvatA॒ varca॑sA॒ sUrya॑sya॒ zreSThai॑ rU॒paista॒nvaM॑ sparzayasva | a॒smAbhi॑rindra॒ sakhi॑bhirhuvA॒naH sa॑dhrIcI॒no mA॑dayasvA ni॒Sadya॑ || haritvatA varcasA sUryasya zreSThai rUpaistanvaM sparzayasva | asmAbhirindra sakhibhirhuvAnaH sadhrIcIno mAdayasvA niSadya ||

hk transliteration

यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् । तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥ यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् । तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥

sanskrit

You whose greatness (manifested) in your exhilarations the vast heaven and earth, do not separate;come, Indra, with your beloved bay horses harnessed to your chariot, come to our dwelling to (partake of) the(sacrificial) food that is agreeable to you.

english translation

yasya॒ tyatte॑ mahi॒mAnaM॒ made॑Svi॒me ma॒hI roda॑sI॒ nAvi॑viktAm | tadoka॒ A hari॑bhirindra yu॒ktaiH pri॒yebhi॑ryAhi pri॒yamanna॒maccha॑ || yasya tyatte mahimAnaM madeSvime mahI rodasI nAviviktAm | tadoka A haribhirindra yuktaiH priyebhiryAhi priyamannamaccha ||

hk transliteration

यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ । स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोम॑: ॥ यस्य शश्वत्पपिवाँ इन्द्र शत्रूननानुकृत्या रण्या चकर्थ । स ते पुरंधिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः ॥

sanskrit

That Soma, drinking constantly of which, Indra you have destroyed the enemies (of the worshipper)with an inimitable weapon-- that Soma prompts your powerful, abundant (laudation), it is effused Indra, for your exhilaration.

english translation

yasya॒ zazva॑tpapi॒vA~ i॑ndra॒ zatrU॑nanAnukR॒tyA raNyA॑ ca॒kartha॑ | sa te॒ puraM॑dhiM॒ tavi॑SImiyarti॒ sa te॒ madA॑ya su॒ta i॑ndra॒ soma॑: || yasya zazvatpapivA~ indra zatrUnanAnukRtyA raNyA cakartha | sa te puraMdhiM taviSImiyarti sa te madAya suta indra somaH ||

hk transliteration